Declension table of ?mahasa

Deva

NeuterSingularDualPlural
Nominativemahasam mahase mahasāni
Vocativemahasa mahase mahasāni
Accusativemahasam mahase mahasāni
Instrumentalmahasena mahasābhyām mahasaiḥ
Dativemahasāya mahasābhyām mahasebhyaḥ
Ablativemahasāt mahasābhyām mahasebhyaḥ
Genitivemahasasya mahasayoḥ mahasānām
Locativemahase mahasayoḥ mahaseṣu

Compound mahasa -

Adverb -mahasam -mahasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria