Declension table of ?maharddhimatā

Deva

FeminineSingularDualPlural
Nominativemaharddhimatā maharddhimate maharddhimatāḥ
Vocativemaharddhimate maharddhimate maharddhimatāḥ
Accusativemaharddhimatām maharddhimate maharddhimatāḥ
Instrumentalmaharddhimatayā maharddhimatābhyām maharddhimatābhiḥ
Dativemaharddhimatāyai maharddhimatābhyām maharddhimatābhyaḥ
Ablativemaharddhimatāyāḥ maharddhimatābhyām maharddhimatābhyaḥ
Genitivemaharddhimatāyāḥ maharddhimatayoḥ maharddhimatānām
Locativemaharddhimatāyām maharddhimatayoḥ maharddhimatāsu

Adverb -maharddhimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria