Declension table of ?mahanīyaśāsana

Deva

NeuterSingularDualPlural
Nominativemahanīyaśāsanam mahanīyaśāsane mahanīyaśāsanāni
Vocativemahanīyaśāsana mahanīyaśāsane mahanīyaśāsanāni
Accusativemahanīyaśāsanam mahanīyaśāsane mahanīyaśāsanāni
Instrumentalmahanīyaśāsanena mahanīyaśāsanābhyām mahanīyaśāsanaiḥ
Dativemahanīyaśāsanāya mahanīyaśāsanābhyām mahanīyaśāsanebhyaḥ
Ablativemahanīyaśāsanāt mahanīyaśāsanābhyām mahanīyaśāsanebhyaḥ
Genitivemahanīyaśāsanasya mahanīyaśāsanayoḥ mahanīyaśāsanānām
Locativemahanīyaśāsane mahanīyaśāsanayoḥ mahanīyaśāsaneṣu

Compound mahanīyaśāsana -

Adverb -mahanīyaśāsanam -mahanīyaśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria