Declension table of ?mahaiśvarya

Deva

NeuterSingularDualPlural
Nominativemahaiśvaryam mahaiśvarye mahaiśvaryāṇi
Vocativemahaiśvarya mahaiśvarye mahaiśvaryāṇi
Accusativemahaiśvaryam mahaiśvarye mahaiśvaryāṇi
Instrumentalmahaiśvaryeṇa mahaiśvaryābhyām mahaiśvaryaiḥ
Dativemahaiśvaryāya mahaiśvaryābhyām mahaiśvaryebhyaḥ
Ablativemahaiśvaryāt mahaiśvaryābhyām mahaiśvaryebhyaḥ
Genitivemahaiśvaryasya mahaiśvaryayoḥ mahaiśvaryāṇām
Locativemahaiśvarye mahaiśvaryayoḥ mahaiśvaryeṣu

Compound mahaiśvarya -

Adverb -mahaiśvaryam -mahaiśvaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria