Declension table of ?mahadvyatikrama

Deva

MasculineSingularDualPlural
Nominativemahadvyatikramaḥ mahadvyatikramau mahadvyatikramāḥ
Vocativemahadvyatikrama mahadvyatikramau mahadvyatikramāḥ
Accusativemahadvyatikramam mahadvyatikramau mahadvyatikramān
Instrumentalmahadvyatikrameṇa mahadvyatikramābhyām mahadvyatikramaiḥ mahadvyatikramebhiḥ
Dativemahadvyatikramāya mahadvyatikramābhyām mahadvyatikramebhyaḥ
Ablativemahadvyatikramāt mahadvyatikramābhyām mahadvyatikramebhyaḥ
Genitivemahadvyatikramasya mahadvyatikramayoḥ mahadvyatikramāṇām
Locativemahadvyatikrame mahadvyatikramayoḥ mahadvyatikrameṣu

Compound mahadvyatikrama -

Adverb -mahadvyatikramam -mahadvyatikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria