Declension table of ?mahadvat

Deva

NeuterSingularDualPlural
Nominativemahadvat mahadvantī mahadvatī mahadvanti
Vocativemahadvat mahadvantī mahadvatī mahadvanti
Accusativemahadvat mahadvantī mahadvatī mahadvanti
Instrumentalmahadvatā mahadvadbhyām mahadvadbhiḥ
Dativemahadvate mahadvadbhyām mahadvadbhyaḥ
Ablativemahadvataḥ mahadvadbhyām mahadvadbhyaḥ
Genitivemahadvataḥ mahadvatoḥ mahadvatām
Locativemahadvati mahadvatoḥ mahadvatsu

Adverb -mahadvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria