Declension table of ?mahadvat

Deva

MasculineSingularDualPlural
Nominativemahadvān mahadvantau mahadvantaḥ
Vocativemahadvan mahadvantau mahadvantaḥ
Accusativemahadvantam mahadvantau mahadvataḥ
Instrumentalmahadvatā mahadvadbhyām mahadvadbhiḥ
Dativemahadvate mahadvadbhyām mahadvadbhyaḥ
Ablativemahadvataḥ mahadvadbhyām mahadvadbhyaḥ
Genitivemahadvataḥ mahadvatoḥ mahadvatām
Locativemahadvati mahadvatoḥ mahadvatsu

Compound mahadvat -

Adverb -mahadvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria