Declension table of ?mahadvāruṇī

Deva

FeminineSingularDualPlural
Nominativemahadvāruṇī mahadvāruṇyau mahadvāruṇyaḥ
Vocativemahadvāruṇi mahadvāruṇyau mahadvāruṇyaḥ
Accusativemahadvāruṇīm mahadvāruṇyau mahadvāruṇīḥ
Instrumentalmahadvāruṇyā mahadvāruṇībhyām mahadvāruṇībhiḥ
Dativemahadvāruṇyai mahadvāruṇībhyām mahadvāruṇībhyaḥ
Ablativemahadvāruṇyāḥ mahadvāruṇībhyām mahadvāruṇībhyaḥ
Genitivemahadvāruṇyāḥ mahadvāruṇyoḥ mahadvāruṇīnām
Locativemahadvāruṇyām mahadvāruṇyoḥ mahadvāruṇīṣu

Compound mahadvāruṇi - mahadvāruṇī -

Adverb -mahadvāruṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria