Declension table of ?mahadgata

Deva

NeuterSingularDualPlural
Nominativemahadgatam mahadgate mahadgatāni
Vocativemahadgata mahadgate mahadgatāni
Accusativemahadgatam mahadgate mahadgatāni
Instrumentalmahadgatena mahadgatābhyām mahadgataiḥ
Dativemahadgatāya mahadgatābhyām mahadgatebhyaḥ
Ablativemahadgatāt mahadgatābhyām mahadgatebhyaḥ
Genitivemahadgatasya mahadgatayoḥ mahadgatānām
Locativemahadgate mahadgatayoḥ mahadgateṣu

Compound mahadgata -

Adverb -mahadgatam -mahadgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria