Declension table of ?mahadgata

Deva

MasculineSingularDualPlural
Nominativemahadgataḥ mahadgatau mahadgatāḥ
Vocativemahadgata mahadgatau mahadgatāḥ
Accusativemahadgatam mahadgatau mahadgatān
Instrumentalmahadgatena mahadgatābhyām mahadgataiḥ mahadgatebhiḥ
Dativemahadgatāya mahadgatābhyām mahadgatebhyaḥ
Ablativemahadgatāt mahadgatābhyām mahadgatebhyaḥ
Genitivemahadgatasya mahadgatayoḥ mahadgatānām
Locativemahadgate mahadgatayoḥ mahadgateṣu

Compound mahadgata -

Adverb -mahadgatam -mahadgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria