Declension table of ?mahadbhūtādhipati

Deva

MasculineSingularDualPlural
Nominativemahadbhūtādhipatiḥ mahadbhūtādhipatī mahadbhūtādhipatayaḥ
Vocativemahadbhūtādhipate mahadbhūtādhipatī mahadbhūtādhipatayaḥ
Accusativemahadbhūtādhipatim mahadbhūtādhipatī mahadbhūtādhipatīn
Instrumentalmahadbhūtādhipatinā mahadbhūtādhipatibhyām mahadbhūtādhipatibhiḥ
Dativemahadbhūtādhipataye mahadbhūtādhipatibhyām mahadbhūtādhipatibhyaḥ
Ablativemahadbhūtādhipateḥ mahadbhūtādhipatibhyām mahadbhūtādhipatibhyaḥ
Genitivemahadbhūtādhipateḥ mahadbhūtādhipatyoḥ mahadbhūtādhipatīnām
Locativemahadbhūtādhipatau mahadbhūtādhipatyoḥ mahadbhūtādhipatiṣu

Compound mahadbhūtādhipati -

Adverb -mahadbhūtādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria