Declension table of ?mahadbhū

Deva

MasculineSingularDualPlural
Nominativemahadbhūḥ mahadbhuvau mahadbhuvaḥ
Vocativemahadbhūḥ mahadbhu mahadbhuvau mahadbhuvaḥ
Accusativemahadbhuvam mahadbhuvau mahadbhuvaḥ
Instrumentalmahadbhuvā mahadbhūbhyām mahadbhūbhiḥ
Dativemahadbhuvai mahadbhuve mahadbhūbhyām mahadbhūbhyaḥ
Ablativemahadbhuvāḥ mahadbhuvaḥ mahadbhūbhyām mahadbhūbhyaḥ
Genitivemahadbhuvāḥ mahadbhuvaḥ mahadbhuvoḥ mahadbhūnām mahadbhuvām
Locativemahadbhuvi mahadbhuvām mahadbhuvoḥ mahadbhūṣu

Compound mahadbhū -

Adverb -mahadbhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria