Declension table of ?mahadbhaya

Deva

NeuterSingularDualPlural
Nominativemahadbhayam mahadbhaye mahadbhayāni
Vocativemahadbhaya mahadbhaye mahadbhayāni
Accusativemahadbhayam mahadbhaye mahadbhayāni
Instrumentalmahadbhayena mahadbhayābhyām mahadbhayaiḥ
Dativemahadbhayāya mahadbhayābhyām mahadbhayebhyaḥ
Ablativemahadbhayāt mahadbhayābhyām mahadbhayebhyaḥ
Genitivemahadbhayasya mahadbhayayoḥ mahadbhayānām
Locativemahadbhaye mahadbhayayoḥ mahadbhayeṣu

Compound mahadbhaya -

Adverb -mahadbhayam -mahadbhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria