Declension table of ?mahada

Deva

MasculineSingularDualPlural
Nominativemahadaḥ mahadau mahadāḥ
Vocativemahada mahadau mahadāḥ
Accusativemahadam mahadau mahadān
Instrumentalmahadena mahadābhyām mahadaiḥ mahadebhiḥ
Dativemahadāya mahadābhyām mahadebhyaḥ
Ablativemahadāt mahadābhyām mahadebhyaḥ
Genitivemahadasya mahadayoḥ mahadānām
Locativemahade mahadayoḥ mahadeṣu

Compound mahada -

Adverb -mahadam -mahadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria