Declension table of ?mahāñji

Deva

MasculineSingularDualPlural
Nominativemahāñjiḥ mahāñjī mahāñjayaḥ
Vocativemahāñje mahāñjī mahāñjayaḥ
Accusativemahāñjim mahāñjī mahāñjīn
Instrumentalmahāñjinā mahāñjibhyām mahāñjibhiḥ
Dativemahāñjaye mahāñjibhyām mahāñjibhyaḥ
Ablativemahāñjeḥ mahāñjibhyām mahāñjibhyaḥ
Genitivemahāñjeḥ mahāñjyoḥ mahāñjīnām
Locativemahāñjau mahāñjyoḥ mahāñjiṣu

Compound mahāñji -

Adverb -mahāñji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria