Declension table of ?mahāñjana

Deva

MasculineSingularDualPlural
Nominativemahāñjanaḥ mahāñjanau mahāñjanāḥ
Vocativemahāñjana mahāñjanau mahāñjanāḥ
Accusativemahāñjanam mahāñjanau mahāñjanān
Instrumentalmahāñjanena mahāñjanābhyām mahāñjanaiḥ mahāñjanebhiḥ
Dativemahāñjanāya mahāñjanābhyām mahāñjanebhyaḥ
Ablativemahāñjanāt mahāñjanābhyām mahāñjanebhyaḥ
Genitivemahāñjanasya mahāñjanayoḥ mahāñjanānām
Locativemahāñjane mahāñjanayoḥ mahāñjaneṣu

Compound mahāñjana -

Adverb -mahāñjanam -mahāñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria