Declension table of ?mahāśvetaghaṇṭī

Deva

FeminineSingularDualPlural
Nominativemahāśvetaghaṇṭī mahāśvetaghaṇṭyau mahāśvetaghaṇṭyaḥ
Vocativemahāśvetaghaṇṭi mahāśvetaghaṇṭyau mahāśvetaghaṇṭyaḥ
Accusativemahāśvetaghaṇṭīm mahāśvetaghaṇṭyau mahāśvetaghaṇṭīḥ
Instrumentalmahāśvetaghaṇṭyā mahāśvetaghaṇṭībhyām mahāśvetaghaṇṭībhiḥ
Dativemahāśvetaghaṇṭyai mahāśvetaghaṇṭībhyām mahāśvetaghaṇṭībhyaḥ
Ablativemahāśvetaghaṇṭyāḥ mahāśvetaghaṇṭībhyām mahāśvetaghaṇṭībhyaḥ
Genitivemahāśvetaghaṇṭyāḥ mahāśvetaghaṇṭyoḥ mahāśvetaghaṇṭīnām
Locativemahāśvetaghaṇṭyām mahāśvetaghaṇṭyoḥ mahāśvetaghaṇṭīṣu

Compound mahāśvetaghaṇṭi - mahāśvetaghaṇṭī -

Adverb -mahāśvetaghaṇṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria