Declension table of ?mahāśvāsa

Deva

MasculineSingularDualPlural
Nominativemahāśvāsaḥ mahāśvāsau mahāśvāsāḥ
Vocativemahāśvāsa mahāśvāsau mahāśvāsāḥ
Accusativemahāśvāsam mahāśvāsau mahāśvāsān
Instrumentalmahāśvāsena mahāśvāsābhyām mahāśvāsaiḥ mahāśvāsebhiḥ
Dativemahāśvāsāya mahāśvāsābhyām mahāśvāsebhyaḥ
Ablativemahāśvāsāt mahāśvāsābhyām mahāśvāsebhyaḥ
Genitivemahāśvāsasya mahāśvāsayoḥ mahāśvāsānām
Locativemahāśvāse mahāśvāsayoḥ mahāśvāseṣu

Compound mahāśvāsa -

Adverb -mahāśvāsam -mahāśvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria