Declension table of ?mahāśva

Deva

MasculineSingularDualPlural
Nominativemahāśvaḥ mahāśvau mahāśvāḥ
Vocativemahāśva mahāśvau mahāśvāḥ
Accusativemahāśvam mahāśvau mahāśvān
Instrumentalmahāśvena mahāśvābhyām mahāśvaiḥ mahāśvebhiḥ
Dativemahāśvāya mahāśvābhyām mahāśvebhyaḥ
Ablativemahāśvāt mahāśvābhyām mahāśvebhyaḥ
Genitivemahāśvasya mahāśvayoḥ mahāśvānām
Locativemahāśve mahāśvayoḥ mahāśveṣu

Compound mahāśva -

Adverb -mahāśvam -mahāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria