Declension table of ?mahāśūnya

Deva

NeuterSingularDualPlural
Nominativemahāśūnyam mahāśūnye mahāśūnyāni
Vocativemahāśūnya mahāśūnye mahāśūnyāni
Accusativemahāśūnyam mahāśūnye mahāśūnyāni
Instrumentalmahāśūnyena mahāśūnyābhyām mahāśūnyaiḥ
Dativemahāśūnyāya mahāśūnyābhyām mahāśūnyebhyaḥ
Ablativemahāśūnyāt mahāśūnyābhyām mahāśūnyebhyaḥ
Genitivemahāśūnyasya mahāśūnyayoḥ mahāśūnyānām
Locativemahāśūnye mahāśūnyayoḥ mahāśūnyeṣu

Compound mahāśūnya -

Adverb -mahāśūnyam -mahāśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria