Declension table of ?mahāśukti

Deva

FeminineSingularDualPlural
Nominativemahāśuktiḥ mahāśuktī mahāśuktayaḥ
Vocativemahāśukte mahāśuktī mahāśuktayaḥ
Accusativemahāśuktim mahāśuktī mahāśuktīḥ
Instrumentalmahāśuktyā mahāśuktibhyām mahāśuktibhiḥ
Dativemahāśuktyai mahāśuktaye mahāśuktibhyām mahāśuktibhyaḥ
Ablativemahāśuktyāḥ mahāśukteḥ mahāśuktibhyām mahāśuktibhyaḥ
Genitivemahāśuktyāḥ mahāśukteḥ mahāśuktyoḥ mahāśuktīnām
Locativemahāśuktyām mahāśuktau mahāśuktyoḥ mahāśuktiṣu

Compound mahāśukti -

Adverb -mahāśukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria