Declension table of ?mahāśramaṇa

Deva

MasculineSingularDualPlural
Nominativemahāśramaṇaḥ mahāśramaṇau mahāśramaṇāḥ
Vocativemahāśramaṇa mahāśramaṇau mahāśramaṇāḥ
Accusativemahāśramaṇam mahāśramaṇau mahāśramaṇān
Instrumentalmahāśramaṇena mahāśramaṇābhyām mahāśramaṇaiḥ mahāśramaṇebhiḥ
Dativemahāśramaṇāya mahāśramaṇābhyām mahāśramaṇebhyaḥ
Ablativemahāśramaṇāt mahāśramaṇābhyām mahāśramaṇebhyaḥ
Genitivemahāśramaṇasya mahāśramaṇayoḥ mahāśramaṇānām
Locativemahāśramaṇe mahāśramaṇayoḥ mahāśramaṇeṣu

Compound mahāśramaṇa -

Adverb -mahāśramaṇam -mahāśramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria