Declension table of ?mahāśrama

Deva

MasculineSingularDualPlural
Nominativemahāśramaḥ mahāśramau mahāśramāḥ
Vocativemahāśrama mahāśramau mahāśramāḥ
Accusativemahāśramam mahāśramau mahāśramān
Instrumentalmahāśrameṇa mahāśramābhyām mahāśramaiḥ mahāśramebhiḥ
Dativemahāśramāya mahāśramābhyām mahāśramebhyaḥ
Ablativemahāśramāt mahāśramābhyām mahāśramebhyaḥ
Genitivemahāśramasya mahāśramayoḥ mahāśramāṇām
Locativemahāśrame mahāśramayoḥ mahāśrameṣu

Compound mahāśrama -

Adverb -mahāśramam -mahāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria