Declension table of ?mahāśrāvaka

Deva

MasculineSingularDualPlural
Nominativemahāśrāvakaḥ mahāśrāvakau mahāśrāvakāḥ
Vocativemahāśrāvaka mahāśrāvakau mahāśrāvakāḥ
Accusativemahāśrāvakam mahāśrāvakau mahāśrāvakān
Instrumentalmahāśrāvakeṇa mahāśrāvakābhyām mahāśrāvakaiḥ
Dativemahāśrāvakāya mahāśrāvakābhyām mahāśrāvakebhyaḥ
Ablativemahāśrāvakāt mahāśrāvakābhyām mahāśrāvakebhyaḥ
Genitivemahāśrāvakasya mahāśrāvakayoḥ mahāśrāvakāṇām
Locativemahāśrāvake mahāśrāvakayoḥ mahāśrāvakeṣu

Compound mahāśrāvaka -

Adverb -mahāśrāvakam -mahāśrāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria