Declension table of ?mahāśrāvakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahāśrāvakaḥ | mahāśrāvakau | mahāśrāvakāḥ |
Vocative | mahāśrāvaka | mahāśrāvakau | mahāśrāvakāḥ |
Accusative | mahāśrāvakam | mahāśrāvakau | mahāśrāvakān |
Instrumental | mahāśrāvakeṇa | mahāśrāvakābhyām | mahāśrāvakaiḥ |
Dative | mahāśrāvakāya | mahāśrāvakābhyām | mahāśrāvakebhyaḥ |
Ablative | mahāśrāvakāt | mahāśrāvakābhyām | mahāśrāvakebhyaḥ |
Genitive | mahāśrāvakasya | mahāśrāvakayoḥ | mahāśrāvakāṇām |
Locative | mahāśrāvake | mahāśrāvakayoḥ | mahāśrāvakeṣu |