Declension table of ?mahāśoṇa

Deva

MasculineSingularDualPlural
Nominativemahāśoṇaḥ mahāśoṇau mahāśoṇāḥ
Vocativemahāśoṇa mahāśoṇau mahāśoṇāḥ
Accusativemahāśoṇam mahāśoṇau mahāśoṇān
Instrumentalmahāśoṇena mahāśoṇābhyām mahāśoṇaiḥ
Dativemahāśoṇāya mahāśoṇābhyām mahāśoṇebhyaḥ
Ablativemahāśoṇāt mahāśoṇābhyām mahāśoṇebhyaḥ
Genitivemahāśoṇasya mahāśoṇayoḥ mahāśoṇānām
Locativemahāśoṇe mahāśoṇayoḥ mahāśoṇeṣu

Compound mahāśoṇa -

Adverb -mahāśoṇam -mahāśoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria