Declension table of ?mahāśmaśāna

Deva

NeuterSingularDualPlural
Nominativemahāśmaśānam mahāśmaśāne mahāśmaśānāni
Vocativemahāśmaśāna mahāśmaśāne mahāśmaśānāni
Accusativemahāśmaśānam mahāśmaśāne mahāśmaśānāni
Instrumentalmahāśmaśānena mahāśmaśānābhyām mahāśmaśānaiḥ
Dativemahāśmaśānāya mahāśmaśānābhyām mahāśmaśānebhyaḥ
Ablativemahāśmaśānāt mahāśmaśānābhyām mahāśmaśānebhyaḥ
Genitivemahāśmaśānasya mahāśmaśānayoḥ mahāśmaśānānām
Locativemahāśmaśāne mahāśmaśānayoḥ mahāśmaśāneṣu

Compound mahāśmaśāna -

Adverb -mahāśmaśānam -mahāśmaśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria