Declension table of ?mahāśiva

Deva

MasculineSingularDualPlural
Nominativemahāśivaḥ mahāśivau mahāśivāḥ
Vocativemahāśiva mahāśivau mahāśivāḥ
Accusativemahāśivam mahāśivau mahāśivān
Instrumentalmahāśivena mahāśivābhyām mahāśivaiḥ mahāśivebhiḥ
Dativemahāśivāya mahāśivābhyām mahāśivebhyaḥ
Ablativemahāśivāt mahāśivābhyām mahāśivebhyaḥ
Genitivemahāśivasya mahāśivayoḥ mahāśivānām
Locativemahāśive mahāśivayoḥ mahāśiveṣu

Compound mahāśiva -

Adverb -mahāśivam -mahāśivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria