Declension table of ?mahāśiraḥsamudbhava

Deva

MasculineSingularDualPlural
Nominativemahāśiraḥsamudbhavaḥ mahāśiraḥsamudbhavau mahāśiraḥsamudbhavāḥ
Vocativemahāśiraḥsamudbhava mahāśiraḥsamudbhavau mahāśiraḥsamudbhavāḥ
Accusativemahāśiraḥsamudbhavam mahāśiraḥsamudbhavau mahāśiraḥsamudbhavān
Instrumentalmahāśiraḥsamudbhavena mahāśiraḥsamudbhavābhyām mahāśiraḥsamudbhavaiḥ mahāśiraḥsamudbhavebhiḥ
Dativemahāśiraḥsamudbhavāya mahāśiraḥsamudbhavābhyām mahāśiraḥsamudbhavebhyaḥ
Ablativemahāśiraḥsamudbhavāt mahāśiraḥsamudbhavābhyām mahāśiraḥsamudbhavebhyaḥ
Genitivemahāśiraḥsamudbhavasya mahāśiraḥsamudbhavayoḥ mahāśiraḥsamudbhavānām
Locativemahāśiraḥsamudbhave mahāśiraḥsamudbhavayoḥ mahāśiraḥsamudbhaveṣu

Compound mahāśiraḥsamudbhava -

Adverb -mahāśiraḥsamudbhavam -mahāśiraḥsamudbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria