Declension table of ?mahāśīla

Deva

MasculineSingularDualPlural
Nominativemahāśīlaḥ mahāśīlau mahāśīlāḥ
Vocativemahāśīla mahāśīlau mahāśīlāḥ
Accusativemahāśīlam mahāśīlau mahāśīlān
Instrumentalmahāśīlena mahāśīlābhyām mahāśīlaiḥ mahāśīlebhiḥ
Dativemahāśīlāya mahāśīlābhyām mahāśīlebhyaḥ
Ablativemahāśīlāt mahāśīlābhyām mahāśīlebhyaḥ
Genitivemahāśīlasya mahāśīlayoḥ mahāśīlānām
Locativemahāśīle mahāśīlayoḥ mahāśīleṣu

Compound mahāśīla -

Adverb -mahāśīlam -mahāśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria