Declension table of ?mahāśetavatī

Deva

FeminineSingularDualPlural
Nominativemahāśetavatī mahāśetavatyau mahāśetavatyaḥ
Vocativemahāśetavati mahāśetavatyau mahāśetavatyaḥ
Accusativemahāśetavatīm mahāśetavatyau mahāśetavatīḥ
Instrumentalmahāśetavatyā mahāśetavatībhyām mahāśetavatībhiḥ
Dativemahāśetavatyai mahāśetavatībhyām mahāśetavatībhyaḥ
Ablativemahāśetavatyāḥ mahāśetavatībhyām mahāśetavatībhyaḥ
Genitivemahāśetavatyāḥ mahāśetavatyoḥ mahāśetavatīnām
Locativemahāśetavatyām mahāśetavatyoḥ mahāśetavatīṣu

Compound mahāśetavati - mahāśetavatī -

Adverb -mahāśetavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria