Declension table of ?mahāśauṇḍī

Deva

FeminineSingularDualPlural
Nominativemahāśauṇḍī mahāśauṇḍyau mahāśauṇḍyaḥ
Vocativemahāśauṇḍi mahāśauṇḍyau mahāśauṇḍyaḥ
Accusativemahāśauṇḍīm mahāśauṇḍyau mahāśauṇḍīḥ
Instrumentalmahāśauṇḍyā mahāśauṇḍībhyām mahāśauṇḍībhiḥ
Dativemahāśauṇḍyai mahāśauṇḍībhyām mahāśauṇḍībhyaḥ
Ablativemahāśauṇḍyāḥ mahāśauṇḍībhyām mahāśauṇḍībhyaḥ
Genitivemahāśauṇḍyāḥ mahāśauṇḍyoḥ mahāśauṇḍīnām
Locativemahāśauṇḍyām mahāśauṇḍyoḥ mahāśauṇḍīṣu

Compound mahāśauṇḍi - mahāśauṇḍī -

Adverb -mahāśauṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria