Declension table of ?mahāśatā

Deva

FeminineSingularDualPlural
Nominativemahāśatā mahāśate mahāśatāḥ
Vocativemahāśate mahāśate mahāśatāḥ
Accusativemahāśatām mahāśate mahāśatāḥ
Instrumentalmahāśatayā mahāśatābhyām mahāśatābhiḥ
Dativemahāśatāyai mahāśatābhyām mahāśatābhyaḥ
Ablativemahāśatāyāḥ mahāśatābhyām mahāśatābhyaḥ
Genitivemahāśatāyāḥ mahāśatayoḥ mahāśatānām
Locativemahāśatāyām mahāśatayoḥ mahāśatāsu

Adverb -mahāśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria