Declension table of ?mahāśaphara

Deva

MasculineSingularDualPlural
Nominativemahāśapharaḥ mahāśapharau mahāśapharāḥ
Vocativemahāśaphara mahāśapharau mahāśapharāḥ
Accusativemahāśapharam mahāśapharau mahāśapharān
Instrumentalmahāśaphareṇa mahāśapharābhyām mahāśapharaiḥ mahāśapharebhiḥ
Dativemahāśapharāya mahāśapharābhyām mahāśapharebhyaḥ
Ablativemahāśapharāt mahāśapharābhyām mahāśapharebhyaḥ
Genitivemahāśapharasya mahāśapharayoḥ mahāśapharāṇām
Locativemahāśaphare mahāśapharayoḥ mahāśaphareṣu

Compound mahāśaphara -

Adverb -mahāśapharam -mahāśapharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria