Declension table of ?mahāśanidhvaja

Deva

MasculineSingularDualPlural
Nominativemahāśanidhvajaḥ mahāśanidhvajau mahāśanidhvajāḥ
Vocativemahāśanidhvaja mahāśanidhvajau mahāśanidhvajāḥ
Accusativemahāśanidhvajam mahāśanidhvajau mahāśanidhvajān
Instrumentalmahāśanidhvajena mahāśanidhvajābhyām mahāśanidhvajaiḥ mahāśanidhvajebhiḥ
Dativemahāśanidhvajāya mahāśanidhvajābhyām mahāśanidhvajebhyaḥ
Ablativemahāśanidhvajāt mahāśanidhvajābhyām mahāśanidhvajebhyaḥ
Genitivemahāśanidhvajasya mahāśanidhvajayoḥ mahāśanidhvajānām
Locativemahāśanidhvaje mahāśanidhvajayoḥ mahāśanidhvajeṣu

Compound mahāśanidhvaja -

Adverb -mahāśanidhvajam -mahāśanidhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria