Declension table of ?mahāśana

Deva

MasculineSingularDualPlural
Nominativemahāśanaḥ mahāśanau mahāśanāḥ
Vocativemahāśana mahāśanau mahāśanāḥ
Accusativemahāśanam mahāśanau mahāśanān
Instrumentalmahāśanena mahāśanābhyām mahāśanaiḥ mahāśanebhiḥ
Dativemahāśanāya mahāśanābhyām mahāśanebhyaḥ
Ablativemahāśanāt mahāśanābhyām mahāśanebhyaḥ
Genitivemahāśanasya mahāśanayoḥ mahāśanānām
Locativemahāśane mahāśanayoḥ mahāśaneṣu

Compound mahāśana -

Adverb -mahāśanam -mahāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria