Declension table of ?mahāśambhu

Deva

MasculineSingularDualPlural
Nominativemahāśambhuḥ mahāśambhū mahāśambhavaḥ
Vocativemahāśambho mahāśambhū mahāśambhavaḥ
Accusativemahāśambhum mahāśambhū mahāśambhūn
Instrumentalmahāśambhunā mahāśambhubhyām mahāśambhubhiḥ
Dativemahāśambhave mahāśambhubhyām mahāśambhubhyaḥ
Ablativemahāśambhoḥ mahāśambhubhyām mahāśambhubhyaḥ
Genitivemahāśambhoḥ mahāśambhvoḥ mahāśambhūnām
Locativemahāśambhau mahāśambhvoḥ mahāśambhuṣu

Compound mahāśambhu -

Adverb -mahāśambhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria