Declension table of ?mahāśalka

Deva

MasculineSingularDualPlural
Nominativemahāśalkaḥ mahāśalkau mahāśalkāḥ
Vocativemahāśalka mahāśalkau mahāśalkāḥ
Accusativemahāśalkam mahāśalkau mahāśalkān
Instrumentalmahāśalkena mahāśalkābhyām mahāśalkaiḥ mahāśalkebhiḥ
Dativemahāśalkāya mahāśalkābhyām mahāśalkebhyaḥ
Ablativemahāśalkāt mahāśalkābhyām mahāśalkebhyaḥ
Genitivemahāśalkasya mahāśalkayoḥ mahāśalkānām
Locativemahāśalke mahāśalkayoḥ mahāśalkeṣu

Compound mahāśalka -

Adverb -mahāśalkam -mahāśalkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria