Declension table of ?mahāśairīṣa

Deva

NeuterSingularDualPlural
Nominativemahāśairīṣam mahāśairīṣe mahāśairīṣāṇi
Vocativemahāśairīṣa mahāśairīṣe mahāśairīṣāṇi
Accusativemahāśairīṣam mahāśairīṣe mahāśairīṣāṇi
Instrumentalmahāśairīṣeṇa mahāśairīṣābhyām mahāśairīṣaiḥ
Dativemahāśairīṣāya mahāśairīṣābhyām mahāśairīṣebhyaḥ
Ablativemahāśairīṣāt mahāśairīṣābhyām mahāśairīṣebhyaḥ
Genitivemahāśairīṣasya mahāśairīṣayoḥ mahāśairīṣāṇām
Locativemahāśairīṣe mahāśairīṣayoḥ mahāśairīṣeṣu

Compound mahāśairīṣa -

Adverb -mahāśairīṣam -mahāśairīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria