Declension table of ?mahāśaṅku

Deva

MasculineSingularDualPlural
Nominativemahāśaṅkuḥ mahāśaṅkū mahāśaṅkavaḥ
Vocativemahāśaṅko mahāśaṅkū mahāśaṅkavaḥ
Accusativemahāśaṅkum mahāśaṅkū mahāśaṅkūn
Instrumentalmahāśaṅkunā mahāśaṅkubhyām mahāśaṅkubhiḥ
Dativemahāśaṅkave mahāśaṅkubhyām mahāśaṅkubhyaḥ
Ablativemahāśaṅkoḥ mahāśaṅkubhyām mahāśaṅkubhyaḥ
Genitivemahāśaṅkoḥ mahāśaṅkvoḥ mahāśaṅkūnām
Locativemahāśaṅkau mahāśaṅkvoḥ mahāśaṅkuṣu

Compound mahāśaṅku -

Adverb -mahāśaṅku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria