Declension table of ?mahāśaṅkhamayī

Deva

FeminineSingularDualPlural
Nominativemahāśaṅkhamayī mahāśaṅkhamayyau mahāśaṅkhamayyaḥ
Vocativemahāśaṅkhamayi mahāśaṅkhamayyau mahāśaṅkhamayyaḥ
Accusativemahāśaṅkhamayīm mahāśaṅkhamayyau mahāśaṅkhamayīḥ
Instrumentalmahāśaṅkhamayyā mahāśaṅkhamayībhyām mahāśaṅkhamayībhiḥ
Dativemahāśaṅkhamayyai mahāśaṅkhamayībhyām mahāśaṅkhamayībhyaḥ
Ablativemahāśaṅkhamayyāḥ mahāśaṅkhamayībhyām mahāśaṅkhamayībhyaḥ
Genitivemahāśaṅkhamayyāḥ mahāśaṅkhamayyoḥ mahāśaṅkhamayīnām
Locativemahāśaṅkhamayyām mahāśaṅkhamayyoḥ mahāśaṅkhamayīṣu

Compound mahāśaṅkhamayi - mahāśaṅkhamayī -

Adverb -mahāśaṅkhamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria