Declension table of ?mahāśaṅkhamaya

Deva

NeuterSingularDualPlural
Nominativemahāśaṅkhamayam mahāśaṅkhamaye mahāśaṅkhamayāni
Vocativemahāśaṅkhamaya mahāśaṅkhamaye mahāśaṅkhamayāni
Accusativemahāśaṅkhamayam mahāśaṅkhamaye mahāśaṅkhamayāni
Instrumentalmahāśaṅkhamayena mahāśaṅkhamayābhyām mahāśaṅkhamayaiḥ
Dativemahāśaṅkhamayāya mahāśaṅkhamayābhyām mahāśaṅkhamayebhyaḥ
Ablativemahāśaṅkhamayāt mahāśaṅkhamayābhyām mahāśaṅkhamayebhyaḥ
Genitivemahāśaṅkhamayasya mahāśaṅkhamayayoḥ mahāśaṅkhamayānām
Locativemahāśaṅkhamaye mahāśaṅkhamayayoḥ mahāśaṅkhamayeṣu

Compound mahāśaṅkhamaya -

Adverb -mahāśaṅkhamayam -mahāśaṅkhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria