Declension table of ?mahāśaṅkhamaya

Deva

MasculineSingularDualPlural
Nominativemahāśaṅkhamayaḥ mahāśaṅkhamayau mahāśaṅkhamayāḥ
Vocativemahāśaṅkhamaya mahāśaṅkhamayau mahāśaṅkhamayāḥ
Accusativemahāśaṅkhamayam mahāśaṅkhamayau mahāśaṅkhamayān
Instrumentalmahāśaṅkhamayena mahāśaṅkhamayābhyām mahāśaṅkhamayaiḥ mahāśaṅkhamayebhiḥ
Dativemahāśaṅkhamayāya mahāśaṅkhamayābhyām mahāśaṅkhamayebhyaḥ
Ablativemahāśaṅkhamayāt mahāśaṅkhamayābhyām mahāśaṅkhamayebhyaḥ
Genitivemahāśaṅkhamayasya mahāśaṅkhamayayoḥ mahāśaṅkhamayānām
Locativemahāśaṅkhamaye mahāśaṅkhamayayoḥ mahāśaṅkhamayeṣu

Compound mahāśaṅkhamaya -

Adverb -mahāśaṅkhamayam -mahāśaṅkhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria