Declension table of ?mahāśaṅkhamālāsaṃskāra

Deva

MasculineSingularDualPlural
Nominativemahāśaṅkhamālāsaṃskāraḥ mahāśaṅkhamālāsaṃskārau mahāśaṅkhamālāsaṃskārāḥ
Vocativemahāśaṅkhamālāsaṃskāra mahāśaṅkhamālāsaṃskārau mahāśaṅkhamālāsaṃskārāḥ
Accusativemahāśaṅkhamālāsaṃskāram mahāśaṅkhamālāsaṃskārau mahāśaṅkhamālāsaṃskārān
Instrumentalmahāśaṅkhamālāsaṃskāreṇa mahāśaṅkhamālāsaṃskārābhyām mahāśaṅkhamālāsaṃskāraiḥ mahāśaṅkhamālāsaṃskārebhiḥ
Dativemahāśaṅkhamālāsaṃskārāya mahāśaṅkhamālāsaṃskārābhyām mahāśaṅkhamālāsaṃskārebhyaḥ
Ablativemahāśaṅkhamālāsaṃskārāt mahāśaṅkhamālāsaṃskārābhyām mahāśaṅkhamālāsaṃskārebhyaḥ
Genitivemahāśaṅkhamālāsaṃskārasya mahāśaṅkhamālāsaṃskārayoḥ mahāśaṅkhamālāsaṃskārāṇām
Locativemahāśaṅkhamālāsaṃskāre mahāśaṅkhamālāsaṃskārayoḥ mahāśaṅkhamālāsaṃskāreṣu

Compound mahāśaṅkhamālāsaṃskāra -

Adverb -mahāśaṅkhamālāsaṃskāram -mahāśaṅkhamālāsaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria