Declension table of ?mahāśaṅkha

Deva

NeuterSingularDualPlural
Nominativemahāśaṅkham mahāśaṅkhe mahāśaṅkhāni
Vocativemahāśaṅkha mahāśaṅkhe mahāśaṅkhāni
Accusativemahāśaṅkham mahāśaṅkhe mahāśaṅkhāni
Instrumentalmahāśaṅkhena mahāśaṅkhābhyām mahāśaṅkhaiḥ
Dativemahāśaṅkhāya mahāśaṅkhābhyām mahāśaṅkhebhyaḥ
Ablativemahāśaṅkhāt mahāśaṅkhābhyām mahāśaṅkhebhyaḥ
Genitivemahāśaṅkhasya mahāśaṅkhayoḥ mahāśaṅkhānām
Locativemahāśaṅkhe mahāśaṅkhayoḥ mahāśaṅkheṣu

Compound mahāśaṅkha -

Adverb -mahāśaṅkham -mahāśaṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria