Declension table of ?mahāśaṅkha

Deva

MasculineSingularDualPlural
Nominativemahāśaṅkhaḥ mahāśaṅkhau mahāśaṅkhāḥ
Vocativemahāśaṅkha mahāśaṅkhau mahāśaṅkhāḥ
Accusativemahāśaṅkham mahāśaṅkhau mahāśaṅkhān
Instrumentalmahāśaṅkhena mahāśaṅkhābhyām mahāśaṅkhaiḥ mahāśaṅkhebhiḥ
Dativemahāśaṅkhāya mahāśaṅkhābhyām mahāśaṅkhebhyaḥ
Ablativemahāśaṅkhāt mahāśaṅkhābhyām mahāśaṅkhebhyaḥ
Genitivemahāśaṅkhasya mahāśaṅkhayoḥ mahāśaṅkhānām
Locativemahāśaṅkhe mahāśaṅkhayoḥ mahāśaṅkheṣu

Compound mahāśaṅkha -

Adverb -mahāśaṅkham -mahāśaṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria