Declension table of ?mahāśabda

Deva

NeuterSingularDualPlural
Nominativemahāśabdam mahāśabde mahāśabdāni
Vocativemahāśabda mahāśabde mahāśabdāni
Accusativemahāśabdam mahāśabde mahāśabdāni
Instrumentalmahāśabdena mahāśabdābhyām mahāśabdaiḥ
Dativemahāśabdāya mahāśabdābhyām mahāśabdebhyaḥ
Ablativemahāśabdāt mahāśabdābhyām mahāśabdebhyaḥ
Genitivemahāśabdasya mahāśabdayoḥ mahāśabdānām
Locativemahāśabde mahāśabdayoḥ mahāśabdeṣu

Compound mahāśabda -

Adverb -mahāśabdam -mahāśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria