Declension table of ?mahāśabda

Deva

MasculineSingularDualPlural
Nominativemahāśabdaḥ mahāśabdau mahāśabdāḥ
Vocativemahāśabda mahāśabdau mahāśabdāḥ
Accusativemahāśabdam mahāśabdau mahāśabdān
Instrumentalmahāśabdena mahāśabdābhyām mahāśabdaiḥ mahāśabdebhiḥ
Dativemahāśabdāya mahāśabdābhyām mahāśabdebhyaḥ
Ablativemahāśabdāt mahāśabdābhyām mahāśabdebhyaḥ
Genitivemahāśabdasya mahāśabdayoḥ mahāśabdānām
Locativemahāśabde mahāśabdayoḥ mahāśabdeṣu

Compound mahāśabda -

Adverb -mahāśabdam -mahāśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria