Declension table of ?mahāśāsana

Deva

NeuterSingularDualPlural
Nominativemahāśāsanam mahāśāsane mahāśāsanāni
Vocativemahāśāsana mahāśāsane mahāśāsanāni
Accusativemahāśāsanam mahāśāsane mahāśāsanāni
Instrumentalmahāśāsanena mahāśāsanābhyām mahāśāsanaiḥ
Dativemahāśāsanāya mahāśāsanābhyām mahāśāsanebhyaḥ
Ablativemahāśāsanāt mahāśāsanābhyām mahāśāsanebhyaḥ
Genitivemahāśāsanasya mahāśāsanayoḥ mahāśāsanānām
Locativemahāśāsane mahāśāsanayoḥ mahāśāsaneṣu

Compound mahāśāsana -

Adverb -mahāśāsanam -mahāśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria