Declension table of ?mahāśārīrakopaniṣad

Deva

FeminineSingularDualPlural
Nominativemahāśārīrakopaniṣat mahāśārīrakopaniṣadau mahāśārīrakopaniṣadaḥ
Vocativemahāśārīrakopaniṣat mahāśārīrakopaniṣadau mahāśārīrakopaniṣadaḥ
Accusativemahāśārīrakopaniṣadam mahāśārīrakopaniṣadau mahāśārīrakopaniṣadaḥ
Instrumentalmahāśārīrakopaniṣadā mahāśārīrakopaniṣadbhyām mahāśārīrakopaniṣadbhiḥ
Dativemahāśārīrakopaniṣade mahāśārīrakopaniṣadbhyām mahāśārīrakopaniṣadbhyaḥ
Ablativemahāśārīrakopaniṣadaḥ mahāśārīrakopaniṣadbhyām mahāśārīrakopaniṣadbhyaḥ
Genitivemahāśārīrakopaniṣadaḥ mahāśārīrakopaniṣadoḥ mahāśārīrakopaniṣadām
Locativemahāśārīrakopaniṣadi mahāśārīrakopaniṣadoḥ mahāśārīrakopaniṣatsu

Compound mahāśārīrakopaniṣat -

Adverb -mahāśārīrakopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria