Declension table of ?mahāśāntiviniyogamālā

Deva

FeminineSingularDualPlural
Nominativemahāśāntiviniyogamālā mahāśāntiviniyogamāle mahāśāntiviniyogamālāḥ
Vocativemahāśāntiviniyogamāle mahāśāntiviniyogamāle mahāśāntiviniyogamālāḥ
Accusativemahāśāntiviniyogamālām mahāśāntiviniyogamāle mahāśāntiviniyogamālāḥ
Instrumentalmahāśāntiviniyogamālayā mahāśāntiviniyogamālābhyām mahāśāntiviniyogamālābhiḥ
Dativemahāśāntiviniyogamālāyai mahāśāntiviniyogamālābhyām mahāśāntiviniyogamālābhyaḥ
Ablativemahāśāntiviniyogamālāyāḥ mahāśāntiviniyogamālābhyām mahāśāntiviniyogamālābhyaḥ
Genitivemahāśāntiviniyogamālāyāḥ mahāśāntiviniyogamālayoḥ mahāśāntiviniyogamālānām
Locativemahāśāntiviniyogamālāyām mahāśāntiviniyogamālayoḥ mahāśāntiviniyogamālāsu

Adverb -mahāśāntiviniyogamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria